Sri-Kṛṣṇa-janmāṣṭamī meditation
शत्रुच्छेदैक-मन्त्रं सकलमुपनिषद्-वाक्य-सम्पूज्य-मन्त्रं
संसारोच्छेद-मन्त्रं समुचित-तमसः सङ्घ्निर्याण-मन्त्रम् ।
सर्वैश्वर्यैक-मन्त्रं व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रं
जिह्वे! श्री-कृष्ण-मन्त्रं जप जप सततं जन्म-साफल्य-मन्त्रम् ।।
(मुकुन्द-माला-स्तोत्रम्, ३१)
भावार्थः– हे जिह्वे! श्री-कृष्ण-मन्त्रं सततं जप जप । एतत् मन्त्रम् – • शत्रुच्छेदैक-मन्त्रं – शत्रून् नाशयति । • सकलमुपनिषद्-वाक्य-सम्पूज्य-मन्त्रं – सर्व-उपनिषदाम् वाक्यैः सम्यक् पूजितम् । • संसारोच्छेद-मन्त्रं – भव-संसार-बन्धनं छिनत्ति। • समुचित-तमसः...